B 304-14 Kavikalpalatā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 304/14
Title: Kavikalpalatā
Dimensions: 32.5 x 12 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3567
Remarks:
Reel No. B 304-14 Inventory No. 32403
Title Kavikalpalatā
Author Deveśvara
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 33.0 x 12.0 cm
Folios 17
Lines per Folio 9–10
Foliation figures in upper left-hand and lower right-hand margin on the vero, marginal title: Kavikalpalatā is in upper left-hand corner
Place of Deposit NAK
Accession No. 5/3567
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
gaṃgāvāribhir ujhitāṣ (!) phaṇiphaṇair utpallavās tacchi[[khā]]
rajaiḥ korikitāḥ sitāṃśukalayā sme(2)raikapuṣpaśriyaḥ ||
ānaṃdāśrupariplulākṣihutabhuk dhūmair milad dohadā
nālpaṃ kalpalatāḥ phalaṃ dadatu vo 'bhī(3)ṣaṃ jaṭā dhūrjjaṭeḥ || 1 ||
mālaveṃdramāhāmātya śrīmad vāgbhaṭṭanaṃdanaḥ ||
deveśvaraḥ pratanute kavikalpalatām imāṃ || 2 ||
(4) pratibhā bhāvitātmānaḥ kavitāṃ kena kurvate ||
anyatra kavitādhānakuśalā viralāḥ punaḥ || 3 || (fol. 1v1–4)
Sub-Colophon
iti (5) dvitīyastavake uddiṣṭavarṇanaṃnāma prathamaṃ kusumaṃ || (fol. 15v4–5)
End
abhinavaraviraśmidyotitaprācyabhūbhṛc
chikharalaladaśoka sorapuṣpopamānaḥ ||
parikupitamṛgākṣī(4)locanaṃ prāṃtarociḥ
churitakamalakāṃtottaṃsasaṃkāśakāṃtiḥ || 28 ||
iti raktaṃ ||
madhuripupadaniryyajjāhnavīvāripū(5)ra-
snapitagaruḍapakṣaprakhyasaṃlakṣyalakṣmīḥ ||
taruṇakiraṇamāli sphūrjjadaṃśupravāhas
mitaka– (fol. 17r3–5)
Microfilm Details
Reel No. B 304/14
Date of Filming 12-06-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 31-10-2005
Bibliography