B 304-14 Kavikalpalatā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 304/14
Title: Kavikalpalatā
Dimensions: 32.5 x 12 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3567
Remarks:


Reel No. B 304-14 Inventory No. 32403

Title Kavikalpalatā

Author Deveśvara

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 33.0 x 12.0 cm

Folios 17

Lines per Folio 9–10

Foliation figures in upper left-hand and lower right-hand margin on the vero, marginal title: Kavikalpalatā is in upper left-hand corner

Place of Deposit NAK

Accession No. 5/3567

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

gaṃgāvāribhir ujhitāṣ (!) phaṇiphaṇair utpallavās tacchi[[khā]]

rajaiḥ korikitāḥ sitāṃśukalayā sme(2)raikapuṣpaśriyaḥ ||

ānaṃdāśrupariplulākṣihutabhuk dhūmair milad dohadā

nālpaṃ kalpalatāḥ phalaṃ dadatu vo 'bhī(3)ṣaṃ jaṭā dhūrjjaṭeḥ || 1 ||

mālaveṃdramāhāmātya śrīmad vāgbhaṭṭanaṃdanaḥ ||

deveśvaraḥ pratanute kavikalpalatām imāṃ || 2 ||

(4) pratibhā bhāvitātmānaḥ kavitāṃ kena kurvate ||

anyatra kavitādhānakuśalā viralāḥ punaḥ || 3 || (fol. 1v1–4)

Sub-Colophon

iti (5) dvitīyastavake uddiṣṭavarṇanaṃnāma prathamaṃ kusumaṃ || (fol. 15v4–5)

End

abhinavaraviraśmidyotitaprācyabhūbhṛc

chikharalaladaśoka sorapuṣpopamānaḥ ||

parikupitamṛgākṣī(4)locanaṃ prāṃtarociḥ

churitakamalakāṃtottaṃsasaṃkāśakāṃtiḥ || 28 ||

iti raktaṃ ||

madhuripupadaniryyajjāhnavīvāripū(5)ra-

snapitagaruḍapakṣaprakhyasaṃlakṣyalakṣmīḥ ||

taruṇakiraṇamāli sphūrjjadaṃśupravāhas

mitaka– (fol. 17r3–5)

Microfilm Details

Reel No. B 304/14

Date of Filming 12-06-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 31-10-2005

Bibliography